A 1171-23(2) Mṛtyuñjayastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/23
Title: Mṛtyuñjayastotra
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:


Reel No. A 1171-23 Inventory No. 90341

Title Mṛtyuñjayastotra

Remarks The texe is assinged to mārkaṇḍeyapurāṇa.

Subject Stortra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 19.4 x 15.8 cm

Folios 1

Lines per Folio 14-15

Foliation Numerals in the left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3228

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate mṛtyuñjayāya || ||

tato viṣṇv arpitamanā mārkaṇḍeyo mahāmatiḥ ||

tuṣṭāva praṇato bhūtvā devadevaṃ janārdanam || 1 ||

viṣṇunaivopadiṣṭan tu stotraṃ karṇe mahāmanāḥ ||

saṃbhāvitena manasā tena tuṣṭāvamādhavam || 2 ||

oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam ||

praṇatosmi hṛṣikeśaṃ kiṃ me mṛtyuḥ kariṣyati || 3 ||

govindaṃ puṇḍarīkākṣam anantam ajam avyayam ||

keśavaṃ ca prapannosmi kiṃ meºº || 4 ||

vārāhaṃ vāmanaṃ viṣṇuṃ nārasīṃhaṃ janārdanam ||

mādhavaṃ caprapannosmi kiṃ meºº || 5 ||

puruṣaṃ puṣkaraṃ puṇyaṃ kṣemabījaṃ jagatpatim ||

lokanāthaṃ prapannosmi kiṃ meºº || 6 ||

bhūtātmānaṃ mahātmānaṃ jagadyonim ayonijam ||

viśvarūpaṃ prapannosmi kiṃ meºº || 7 || (fol.10r6-10v-1)

End

ya idaṃ paṭhate bhaktyā trikālaṃ niyataḥ śuciḥ ||

nākāle tasya mṛtyuḥ syān narasyācyutacetasaḥ || 12 ||

hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatam ādidevam ||

saṃcintya sūryyād api rājamānaṃ mṛtyuṃ sa rogī jitavāṃs tadaiva || 13 ||

(fol.10v6-9)

Colophon »

iti śrīnṛsiṃhapurāṇe mārkaṇḍeyakṛtaṃ mṛtyuṃjayastotram || || (fol.10v10 )

Microfilm Details

Reel No. A 1171/23

Date of Filming 12-01-87

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-07-2003

Bibliography